Home » Articles » Swasti Vachan
 

स्वस्ति वाचन मन्त्र व अर्थ

 
स्वस्ति वाचन मन्त्र व अर्थ


ॐ स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्ट्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥

ॐ द्यौः शांतिः अंतरिक्षगुं शांतिः पृथिवी शांतिरापः शांतिरोषधयः शांतिः।
वनस्पतयः शांतिर्विश्वे देवाः शांतिर्ब्रह्म शांतिः सर्वगुं शांतिः शांतिरेव शांति सा मा शांतिरेधि।

यतो यतः समिहसे ततो नो अभयं कुरु।
शंन्नः कुरु प्राजाभ्यो अभयं नःपशुभ्यः।

सुशांतिर्भवतु ॥

ॐ सिद्धि बुद्धि सहिताय श्री मन्ममहागणाधिपतये नमः ॥ 

Meaning :

All the mantras of Swasti Vachan pray for the well being(Kalyan) of the world and exhort that peace should prevail upon the earth and the Universe. Oh God, let your eight elements viz. the heavens, space, earth, water medicines, flora, Vishvay Devaand Brahma spread peace in the Universe and ensure the well being of all.